B 166-15 Ghaṇṭālakṣaṇa

Template:IP

Manuscript culture infobox

Filmed in: B 166/15
Title: Ghaṇṭālakṣaṇa
Dimensions: 27 x 10 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1539
Remarks:


Reel No. B 166/15

Inventory No. 38627

Title Ghaṇṭālakṣaṇam

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 27.0 x 10.0 cm

Binding Hole

Folios 6

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Scribe Śrīmanirudraḥ

Place of Deposit NAK

Accession No. 1/1539

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ siddhigaṇesāya (!) ||

|| atha ghaṇṭālakṣaṇaṃ yathā ||    ||
tad uktaṃ aghore ḍāmaratantre ||    ||

śrībhairava uvāca ||

stuvamebhū (!) pradeśetu, darppaṇodarasaṃnibhe |
sugaṃdhitoya (!) saṃyukto pañcagavyena lepite |

puṣpaprakaraṇaṃ kīrṇṇaṃ gaṃdhadhūpādi vāsite |
ekānte vijane ramie duṣṭasatvavivarjjite |

tata hastapramāṇena, yony agre maṇḍalādikaṃ |
pūjyoha (!) maṇḍalaṃ tatra navātmānaḥ yadākṣaraiḥ | (fol. 1v1–4)

End

vāpīkūpataḍāgādi (!) kṛtvā yatphalam āpnuyād ||
tatphalāntakṣaguṇitaṃ ghaṇṭāvādyaṃ prapūjitāḍ (!) ||

nityanaimittikakāmye ghaṇṭācādyaṃ muhur muhuḥ
anyathā naiva siddhiḥ syāt krurddhā bhavati yoginī ||    || (fol. 6v3–5)

Colophon

||    || likhiti (!) śrīmanirudraḥ || śukravārakunhusirddhakā ||    || śubhaḥ ||    ||    || (fol. 6v6)

Microfilm Details

Reel No. B 166/15

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 29-08-2005