B 166-15 Ghaṇṭālakṣaṇa
Manuscript culture infobox
Filmed in: B 166/15
Title: Ghaṇṭālakṣaṇa
Dimensions: 27 x 10 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1539
Remarks:
Reel No. B 166/15
Inventory No. 38627
Title Ghaṇṭālakṣaṇam
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 27.0 x 10.0 cm
Binding Hole
Folios 6
Lines per Folio 7
Foliation figures in the right-hand margin on the verso
Scribe Śrīmanirudraḥ
Place of Deposit NAK
Accession No. 1/1539
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ siddhigaṇesāya (!) ||
|| atha ghaṇṭālakṣaṇaṃ yathā || ||
tad uktaṃ aghore ḍāmaratantre || ||
śrībhairava uvāca ||
stuvamebhū (!) pradeśetu, darppaṇodarasaṃnibhe |
sugaṃdhitoya (!) saṃyukto pañcagavyena lepite |
puṣpaprakaraṇaṃ kīrṇṇaṃ gaṃdhadhūpādi vāsite |
ekānte vijane ramie duṣṭasatvavivarjjite |
tata hastapramāṇena, yony agre maṇḍalādikaṃ |
pūjyoha (!) maṇḍalaṃ tatra navātmānaḥ yadākṣaraiḥ | (fol. 1v1–4)
End
vāpīkūpataḍāgādi (!) kṛtvā yatphalam āpnuyād ||
tatphalāntakṣaguṇitaṃ ghaṇṭāvādyaṃ prapūjitāḍ (!) ||
nityanaimittikakāmye ghaṇṭācādyaṃ muhur muhuḥ
anyathā naiva siddhiḥ syāt krurddhā bhavati yoginī || || (fol. 6v3–5)
Colophon
|| || likhiti (!) śrīmanirudraḥ || śukravārakunhusirddhakā || || śubhaḥ || || || (fol. 6v6)
Microfilm Details
Reel No. B 166/15
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 29-08-2005